Declension table of jānapada

Deva

NeuterSingularDualPlural
Nominativejānapadam jānapade jānapadāni
Vocativejānapada jānapade jānapadāni
Accusativejānapadam jānapade jānapadāni
Instrumentaljānapadena jānapadābhyām jānapadaiḥ
Dativejānapadāya jānapadābhyām jānapadebhyaḥ
Ablativejānapadāt jānapadābhyām jānapadebhyaḥ
Genitivejānapadasya jānapadayoḥ jānapadānām
Locativejānapade jānapadayoḥ jānapadeṣu

Compound jānapada -

Adverb -jānapadam -jānapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria