Declension table of jānapada

Deva

MasculineSingularDualPlural
Nominativejānapadaḥ jānapadau jānapadāḥ
Vocativejānapada jānapadau jānapadāḥ
Accusativejānapadam jānapadau jānapadān
Instrumentaljānapadena jānapadābhyām jānapadaiḥ jānapadebhiḥ
Dativejānapadāya jānapadābhyām jānapadebhyaḥ
Ablativejānapadāt jānapadābhyām jānapadebhyaḥ
Genitivejānapadasya jānapadayoḥ jānapadānām
Locativejānapade jānapadayoḥ jānapadeṣu

Compound jānapada -

Adverb -jānapadam -jānapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria