Declension table of ?jānanti

Deva

MasculineSingularDualPlural
Nominativejānantiḥ jānantī jānantayaḥ
Vocativejānante jānantī jānantayaḥ
Accusativejānantim jānantī jānantīn
Instrumentaljānantinā jānantibhyām jānantibhiḥ
Dativejānantaye jānantibhyām jānantibhyaḥ
Ablativejānanteḥ jānantibhyām jānantibhyaḥ
Genitivejānanteḥ jānantyoḥ jānantīnām
Locativejānantau jānantyoḥ jānantiṣu

Compound jānanti -

Adverb -jānanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria