Declension table of ?jānakīśa

Deva

MasculineSingularDualPlural
Nominativejānakīśaḥ jānakīśau jānakīśāḥ
Vocativejānakīśa jānakīśau jānakīśāḥ
Accusativejānakīśam jānakīśau jānakīśān
Instrumentaljānakīśena jānakīśābhyām jānakīśaiḥ jānakīśebhiḥ
Dativejānakīśāya jānakīśābhyām jānakīśebhyaḥ
Ablativejānakīśāt jānakīśābhyām jānakīśebhyaḥ
Genitivejānakīśasya jānakīśayoḥ jānakīśānām
Locativejānakīśe jānakīśayoḥ jānakīśeṣu

Compound jānakīśa -

Adverb -jānakīśam -jānakīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria