Declension table of ?jānakīya

Deva

MasculineSingularDualPlural
Nominativejānakīyaḥ jānakīyau jānakīyāḥ
Vocativejānakīya jānakīyau jānakīyāḥ
Accusativejānakīyam jānakīyau jānakīyān
Instrumentaljānakīyena jānakīyābhyām jānakīyaiḥ jānakīyebhiḥ
Dativejānakīyāya jānakīyābhyām jānakīyebhyaḥ
Ablativejānakīyāt jānakīyābhyām jānakīyebhyaḥ
Genitivejānakīyasya jānakīyayoḥ jānakīyānām
Locativejānakīye jānakīyayoḥ jānakīyeṣu

Compound jānakīya -

Adverb -jānakīyam -jānakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria