Declension table of jānakīsvayaṃvara

Deva

MasculineSingularDualPlural
Nominativejānakīsvayaṃvaraḥ jānakīsvayaṃvarau jānakīsvayaṃvarāḥ
Vocativejānakīsvayaṃvara jānakīsvayaṃvarau jānakīsvayaṃvarāḥ
Accusativejānakīsvayaṃvaram jānakīsvayaṃvarau jānakīsvayaṃvarān
Instrumentaljānakīsvayaṃvareṇa jānakīsvayaṃvarābhyām jānakīsvayaṃvaraiḥ
Dativejānakīsvayaṃvarāya jānakīsvayaṃvarābhyām jānakīsvayaṃvarebhyaḥ
Ablativejānakīsvayaṃvarāt jānakīsvayaṃvarābhyām jānakīsvayaṃvarebhyaḥ
Genitivejānakīsvayaṃvarasya jānakīsvayaṃvarayoḥ jānakīsvayaṃvarāṇām
Locativejānakīsvayaṃvare jānakīsvayaṃvarayoḥ jānakīsvayaṃvareṣu

Compound jānakīsvayaṃvara -

Adverb -jānakīsvayaṃvaram -jānakīsvayaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria