Declension table of ?jānakīsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativejānakīsahasranāmastotram jānakīsahasranāmastotre jānakīsahasranāmastotrāṇi
Vocativejānakīsahasranāmastotra jānakīsahasranāmastotre jānakīsahasranāmastotrāṇi
Accusativejānakīsahasranāmastotram jānakīsahasranāmastotre jānakīsahasranāmastotrāṇi
Instrumentaljānakīsahasranāmastotreṇa jānakīsahasranāmastotrābhyām jānakīsahasranāmastotraiḥ
Dativejānakīsahasranāmastotrāya jānakīsahasranāmastotrābhyām jānakīsahasranāmastotrebhyaḥ
Ablativejānakīsahasranāmastotrāt jānakīsahasranāmastotrābhyām jānakīsahasranāmastotrebhyaḥ
Genitivejānakīsahasranāmastotrasya jānakīsahasranāmastotrayoḥ jānakīsahasranāmastotrāṇām
Locativejānakīsahasranāmastotre jānakīsahasranāmastotrayoḥ jānakīsahasranāmastotreṣu

Compound jānakīsahasranāmastotra -

Adverb -jānakīsahasranāmastotram -jānakīsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria