Declension table of ?jānakīramacandravilāsa

Deva

MasculineSingularDualPlural
Nominativejānakīramacandravilāsaḥ jānakīramacandravilāsau jānakīramacandravilāsāḥ
Vocativejānakīramacandravilāsa jānakīramacandravilāsau jānakīramacandravilāsāḥ
Accusativejānakīramacandravilāsam jānakīramacandravilāsau jānakīramacandravilāsān
Instrumentaljānakīramacandravilāsena jānakīramacandravilāsābhyām jānakīramacandravilāsaiḥ jānakīramacandravilāsebhiḥ
Dativejānakīramacandravilāsāya jānakīramacandravilāsābhyām jānakīramacandravilāsebhyaḥ
Ablativejānakīramacandravilāsāt jānakīramacandravilāsābhyām jānakīramacandravilāsebhyaḥ
Genitivejānakīramacandravilāsasya jānakīramacandravilāsayoḥ jānakīramacandravilāsānām
Locativejānakīramacandravilāse jānakīramacandravilāsayoḥ jānakīramacandravilāseṣu

Compound jānakīramacandravilāsa -

Adverb -jānakīramacandravilāsam -jānakīramacandravilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria