Declension table of ?jānakīpariṇaya

Deva

MasculineSingularDualPlural
Nominativejānakīpariṇayaḥ jānakīpariṇayau jānakīpariṇayāḥ
Vocativejānakīpariṇaya jānakīpariṇayau jānakīpariṇayāḥ
Accusativejānakīpariṇayam jānakīpariṇayau jānakīpariṇayān
Instrumentaljānakīpariṇayena jānakīpariṇayābhyām jānakīpariṇayaiḥ jānakīpariṇayebhiḥ
Dativejānakīpariṇayāya jānakīpariṇayābhyām jānakīpariṇayebhyaḥ
Ablativejānakīpariṇayāt jānakīpariṇayābhyām jānakīpariṇayebhyaḥ
Genitivejānakīpariṇayasya jānakīpariṇayayoḥ jānakīpariṇayānām
Locativejānakīpariṇaye jānakīpariṇayayoḥ jānakīpariṇayeṣu

Compound jānakīpariṇaya -

Adverb -jānakīpariṇayam -jānakīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria