Declension table of ?jānakīnāthaśarman

Deva

MasculineSingularDualPlural
Nominativejānakīnāthaśarmā jānakīnāthaśarmāṇau jānakīnāthaśarmāṇaḥ
Vocativejānakīnāthaśarman jānakīnāthaśarmāṇau jānakīnāthaśarmāṇaḥ
Accusativejānakīnāthaśarmāṇam jānakīnāthaśarmāṇau jānakīnāthaśarmaṇaḥ
Instrumentaljānakīnāthaśarmaṇā jānakīnāthaśarmabhyām jānakīnāthaśarmabhiḥ
Dativejānakīnāthaśarmaṇe jānakīnāthaśarmabhyām jānakīnāthaśarmabhyaḥ
Ablativejānakīnāthaśarmaṇaḥ jānakīnāthaśarmabhyām jānakīnāthaśarmabhyaḥ
Genitivejānakīnāthaśarmaṇaḥ jānakīnāthaśarmaṇoḥ jānakīnāthaśarmaṇām
Locativejānakīnāthaśarmaṇi jānakīnāthaśarmaṇoḥ jānakīnāthaśarmasu

Compound jānakīnāthaśarma -

Adverb -jānakīnāthaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria