Declension table of ?jānakīnātha

Deva

MasculineSingularDualPlural
Nominativejānakīnāthaḥ jānakīnāthau jānakīnāthāḥ
Vocativejānakīnātha jānakīnāthau jānakīnāthāḥ
Accusativejānakīnātham jānakīnāthau jānakīnāthān
Instrumentaljānakīnāthena jānakīnāthābhyām jānakīnāthaiḥ jānakīnāthebhiḥ
Dativejānakīnāthāya jānakīnāthābhyām jānakīnāthebhyaḥ
Ablativejānakīnāthāt jānakīnāthābhyām jānakīnāthebhyaḥ
Genitivejānakīnāthasya jānakīnāthayoḥ jānakīnāthānām
Locativejānakīnāthe jānakīnāthayoḥ jānakīnātheṣu

Compound jānakīnātha -

Adverb -jānakīnātham -jānakīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria