Declension table of ?jānakīdehabhūṣa

Deva

MasculineSingularDualPlural
Nominativejānakīdehabhūṣaḥ jānakīdehabhūṣau jānakīdehabhūṣāḥ
Vocativejānakīdehabhūṣa jānakīdehabhūṣau jānakīdehabhūṣāḥ
Accusativejānakīdehabhūṣam jānakīdehabhūṣau jānakīdehabhūṣān
Instrumentaljānakīdehabhūṣeṇa jānakīdehabhūṣābhyām jānakīdehabhūṣaiḥ jānakīdehabhūṣebhiḥ
Dativejānakīdehabhūṣāya jānakīdehabhūṣābhyām jānakīdehabhūṣebhyaḥ
Ablativejānakīdehabhūṣāt jānakīdehabhūṣābhyām jānakīdehabhūṣebhyaḥ
Genitivejānakīdehabhūṣasya jānakīdehabhūṣayoḥ jānakīdehabhūṣāṇām
Locativejānakīdehabhūṣe jānakīdehabhūṣayoḥ jānakīdehabhūṣeṣu

Compound jānakīdehabhūṣa -

Adverb -jānakīdehabhūṣam -jānakīdehabhūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria