Declension table of ?jānantapi

Deva

MasculineSingularDualPlural
Nominativejānantapiḥ jānantapī jānantapayaḥ
Vocativejānantape jānantapī jānantapayaḥ
Accusativejānantapim jānantapī jānantapīn
Instrumentaljānantapinā jānantapibhyām jānantapibhiḥ
Dativejānantapaye jānantapibhyām jānantapibhyaḥ
Ablativejānantapeḥ jānantapibhyām jānantapibhyaḥ
Genitivejānantapeḥ jānantapyoḥ jānantapīnām
Locativejānantapau jānantapyoḥ jānantapiṣu

Compound jānantapi -

Adverb -jānantapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria