Declension table of ?jāmbūnadaprabha

Deva

NeuterSingularDualPlural
Nominativejāmbūnadaprabham jāmbūnadaprabhe jāmbūnadaprabhāṇi
Vocativejāmbūnadaprabha jāmbūnadaprabhe jāmbūnadaprabhāṇi
Accusativejāmbūnadaprabham jāmbūnadaprabhe jāmbūnadaprabhāṇi
Instrumentaljāmbūnadaprabheṇa jāmbūnadaprabhābhyām jāmbūnadaprabhaiḥ
Dativejāmbūnadaprabhāya jāmbūnadaprabhābhyām jāmbūnadaprabhebhyaḥ
Ablativejāmbūnadaprabhāt jāmbūnadaprabhābhyām jāmbūnadaprabhebhyaḥ
Genitivejāmbūnadaprabhasya jāmbūnadaprabhayoḥ jāmbūnadaprabhāṇām
Locativejāmbūnadaprabhe jāmbūnadaprabhayoḥ jāmbūnadaprabheṣu

Compound jāmbūnadaprabha -

Adverb -jāmbūnadaprabham -jāmbūnadaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria