Declension table of jāmbūnada

Deva

MasculineSingularDualPlural
Nominativejāmbūnadaḥ jāmbūnadau jāmbūnadāḥ
Vocativejāmbūnada jāmbūnadau jāmbūnadāḥ
Accusativejāmbūnadam jāmbūnadau jāmbūnadān
Instrumentaljāmbūnadena jāmbūnadābhyām jāmbūnadaiḥ jāmbūnadebhiḥ
Dativejāmbūnadāya jāmbūnadābhyām jāmbūnadebhyaḥ
Ablativejāmbūnadāt jāmbūnadābhyām jāmbūnadebhyaḥ
Genitivejāmbūnadasya jāmbūnadayoḥ jāmbūnadānām
Locativejāmbūnade jāmbūnadayoḥ jāmbūnadeṣu

Compound jāmbūnada -

Adverb -jāmbūnadam -jāmbūnadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria