Declension table of jāmbavoṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmbavoṣṭham | jāmbavoṣṭhe | jāmbavoṣṭhāni |
Vocative | jāmbavoṣṭha | jāmbavoṣṭhe | jāmbavoṣṭhāni |
Accusative | jāmbavoṣṭham | jāmbavoṣṭhe | jāmbavoṣṭhāni |
Instrumental | jāmbavoṣṭhena | jāmbavoṣṭhābhyām | jāmbavoṣṭhaiḥ |
Dative | jāmbavoṣṭhāya | jāmbavoṣṭhābhyām | jāmbavoṣṭhebhyaḥ |
Ablative | jāmbavoṣṭhāt | jāmbavoṣṭhābhyām | jāmbavoṣṭhebhyaḥ |
Genitive | jāmbavoṣṭhasya | jāmbavoṣṭhayoḥ | jāmbavoṣṭhānām |
Locative | jāmbavoṣṭhe | jāmbavoṣṭhayoḥ | jāmbavoṣṭheṣu |