Declension table of ?jāmbavoṣṭha

Deva

NeuterSingularDualPlural
Nominativejāmbavoṣṭham jāmbavoṣṭhe jāmbavoṣṭhāni
Vocativejāmbavoṣṭha jāmbavoṣṭhe jāmbavoṣṭhāni
Accusativejāmbavoṣṭham jāmbavoṣṭhe jāmbavoṣṭhāni
Instrumentaljāmbavoṣṭhena jāmbavoṣṭhābhyām jāmbavoṣṭhaiḥ
Dativejāmbavoṣṭhāya jāmbavoṣṭhābhyām jāmbavoṣṭhebhyaḥ
Ablativejāmbavoṣṭhāt jāmbavoṣṭhābhyām jāmbavoṣṭhebhyaḥ
Genitivejāmbavoṣṭhasya jāmbavoṣṭhayoḥ jāmbavoṣṭhānām
Locativejāmbavoṣṭhe jāmbavoṣṭhayoḥ jāmbavoṣṭheṣu

Compound jāmbavoṣṭha -

Adverb -jāmbavoṣṭham -jāmbavoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria