Declension table of jāmbavauṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmbavauṣṭham | jāmbavauṣṭhe | jāmbavauṣṭhāni |
Vocative | jāmbavauṣṭha | jāmbavauṣṭhe | jāmbavauṣṭhāni |
Accusative | jāmbavauṣṭham | jāmbavauṣṭhe | jāmbavauṣṭhāni |
Instrumental | jāmbavauṣṭhena | jāmbavauṣṭhābhyām | jāmbavauṣṭhaiḥ |
Dative | jāmbavauṣṭhāya | jāmbavauṣṭhābhyām | jāmbavauṣṭhebhyaḥ |
Ablative | jāmbavauṣṭhāt | jāmbavauṣṭhābhyām | jāmbavauṣṭhebhyaḥ |
Genitive | jāmbavauṣṭhasya | jāmbavauṣṭhayoḥ | jāmbavauṣṭhānām |
Locative | jāmbavauṣṭhe | jāmbavauṣṭhayoḥ | jāmbavauṣṭheṣu |