Declension table of jāmbavatīvijaya

Deva

MasculineSingularDualPlural
Nominativejāmbavatīvijayaḥ jāmbavatīvijayau jāmbavatīvijayāḥ
Vocativejāmbavatīvijaya jāmbavatīvijayau jāmbavatīvijayāḥ
Accusativejāmbavatīvijayam jāmbavatīvijayau jāmbavatīvijayān
Instrumentaljāmbavatīvijayena jāmbavatīvijayābhyām jāmbavatīvijayaiḥ
Dativejāmbavatīvijayāya jāmbavatīvijayābhyām jāmbavatīvijayebhyaḥ
Ablativejāmbavatīvijayāt jāmbavatīvijayābhyām jāmbavatīvijayebhyaḥ
Genitivejāmbavatīvijayasya jāmbavatīvijayayoḥ jāmbavatīvijayānām
Locativejāmbavatīvijaye jāmbavatīvijayayoḥ jāmbavatīvijayeṣu

Compound jāmbavatīvijaya -

Adverb -jāmbavatīvijayam -jāmbavatīvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria