Declension table of ?jāmbavata

Deva

MasculineSingularDualPlural
Nominativejāmbavataḥ jāmbavatau jāmbavatāḥ
Vocativejāmbavata jāmbavatau jāmbavatāḥ
Accusativejāmbavatam jāmbavatau jāmbavatān
Instrumentaljāmbavatena jāmbavatābhyām jāmbavataiḥ jāmbavatebhiḥ
Dativejāmbavatāya jāmbavatābhyām jāmbavatebhyaḥ
Ablativejāmbavatāt jāmbavatābhyām jāmbavatebhyaḥ
Genitivejāmbavatasya jāmbavatayoḥ jāmbavatānām
Locativejāmbavate jāmbavatayoḥ jāmbavateṣu

Compound jāmbavata -

Adverb -jāmbavatam -jāmbavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria