Declension table of jāmbavat

Deva

MasculineSingularDualPlural
Nominativejāmbavān jāmbavantau jāmbavantaḥ
Vocativejāmbavan jāmbavantau jāmbavantaḥ
Accusativejāmbavantam jāmbavantau jāmbavataḥ
Instrumentaljāmbavatā jāmbavadbhyām jāmbavadbhiḥ
Dativejāmbavate jāmbavadbhyām jāmbavadbhyaḥ
Ablativejāmbavataḥ jāmbavadbhyām jāmbavadbhyaḥ
Genitivejāmbavataḥ jāmbavatoḥ jāmbavatām
Locativejāmbavati jāmbavatoḥ jāmbavatsu

Compound jāmbavat -

Adverb -jāmbavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria