Declension table of ?jāmbava

Deva

MasculineSingularDualPlural
Nominativejāmbavaḥ jāmbavau jāmbavāḥ
Vocativejāmbava jāmbavau jāmbavāḥ
Accusativejāmbavam jāmbavau jāmbavān
Instrumentaljāmbavena jāmbavābhyām jāmbavaiḥ jāmbavebhiḥ
Dativejāmbavāya jāmbavābhyām jāmbavebhyaḥ
Ablativejāmbavāt jāmbavābhyām jāmbavebhyaḥ
Genitivejāmbavasya jāmbavayoḥ jāmbavānām
Locativejāmbave jāmbavayoḥ jāmbaveṣu

Compound jāmbava -

Adverb -jāmbavam -jāmbavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria