Declension table of ?jāmadagnyadvādaśī

Deva

FeminineSingularDualPlural
Nominativejāmadagnyadvādaśī jāmadagnyadvādaśyau jāmadagnyadvādaśyaḥ
Vocativejāmadagnyadvādaśi jāmadagnyadvādaśyau jāmadagnyadvādaśyaḥ
Accusativejāmadagnyadvādaśīm jāmadagnyadvādaśyau jāmadagnyadvādaśīḥ
Instrumentaljāmadagnyadvādaśyā jāmadagnyadvādaśībhyām jāmadagnyadvādaśībhiḥ
Dativejāmadagnyadvādaśyai jāmadagnyadvādaśībhyām jāmadagnyadvādaśībhyaḥ
Ablativejāmadagnyadvādaśyāḥ jāmadagnyadvādaśībhyām jāmadagnyadvādaśībhyaḥ
Genitivejāmadagnyadvādaśyāḥ jāmadagnyadvādaśyoḥ jāmadagnyadvādaśīnām
Locativejāmadagnyadvādaśyām jāmadagnyadvādaśyoḥ jāmadagnyadvādaśīṣu

Compound jāmadagnyadvādaśi - jāmadagnyadvādaśī -

Adverb -jāmadagnyadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria