Declension table of ?jāmadagnyāyita

Deva

NeuterSingularDualPlural
Nominativejāmadagnyāyitam jāmadagnyāyite jāmadagnyāyitāni
Vocativejāmadagnyāyita jāmadagnyāyite jāmadagnyāyitāni
Accusativejāmadagnyāyitam jāmadagnyāyite jāmadagnyāyitāni
Instrumentaljāmadagnyāyitena jāmadagnyāyitābhyām jāmadagnyāyitaiḥ
Dativejāmadagnyāyitāya jāmadagnyāyitābhyām jāmadagnyāyitebhyaḥ
Ablativejāmadagnyāyitāt jāmadagnyāyitābhyām jāmadagnyāyitebhyaḥ
Genitivejāmadagnyāyitasya jāmadagnyāyitayoḥ jāmadagnyāyitānām
Locativejāmadagnyāyite jāmadagnyāyitayoḥ jāmadagnyāyiteṣu

Compound jāmadagnyāyita -

Adverb -jāmadagnyāyitam -jāmadagnyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria