Declension table of jāmadagnyāyitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāmadagnyāyitam | jāmadagnyāyite | jāmadagnyāyitāni |
Vocative | jāmadagnyāyita | jāmadagnyāyite | jāmadagnyāyitāni |
Accusative | jāmadagnyāyitam | jāmadagnyāyite | jāmadagnyāyitāni |
Instrumental | jāmadagnyāyitena | jāmadagnyāyitābhyām | jāmadagnyāyitaiḥ |
Dative | jāmadagnyāyitāya | jāmadagnyāyitābhyām | jāmadagnyāyitebhyaḥ |
Ablative | jāmadagnyāyitāt | jāmadagnyāyitābhyām | jāmadagnyāyitebhyaḥ |
Genitive | jāmadagnyāyitasya | jāmadagnyāyitayoḥ | jāmadagnyāyitānām |
Locative | jāmadagnyāyite | jāmadagnyāyitayoḥ | jāmadagnyāyiteṣu |