Declension table of ?jāmadagneya

Deva

MasculineSingularDualPlural
Nominativejāmadagneyaḥ jāmadagneyau jāmadagneyāḥ
Vocativejāmadagneya jāmadagneyau jāmadagneyāḥ
Accusativejāmadagneyam jāmadagneyau jāmadagneyān
Instrumentaljāmadagneyena jāmadagneyābhyām jāmadagneyaiḥ jāmadagneyebhiḥ
Dativejāmadagneyāya jāmadagneyābhyām jāmadagneyebhyaḥ
Ablativejāmadagneyāt jāmadagneyābhyām jāmadagneyebhyaḥ
Genitivejāmadagneyasya jāmadagneyayoḥ jāmadagneyānām
Locativejāmadagneye jāmadagneyayoḥ jāmadagneyeṣu

Compound jāmadagneya -

Adverb -jāmadagneyam -jāmadagneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria