Declension table of ?jālya

Deva

NeuterSingularDualPlural
Nominativejālyam jālye jālyāni
Vocativejālya jālye jālyāni
Accusativejālyam jālye jālyāni
Instrumentaljālyena jālyābhyām jālyaiḥ
Dativejālyāya jālyābhyām jālyebhyaḥ
Ablativejālyāt jālyābhyām jālyebhyaḥ
Genitivejālyasya jālyayoḥ jālyānām
Locativejālye jālyayoḥ jālyeṣu

Compound jālya -

Adverb -jālyam -jālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria