Declension table of ?jālavat

Deva

MasculineSingularDualPlural
Nominativejālavān jālavantau jālavantaḥ
Vocativejālavan jālavantau jālavantaḥ
Accusativejālavantam jālavantau jālavataḥ
Instrumentaljālavatā jālavadbhyām jālavadbhiḥ
Dativejālavate jālavadbhyām jālavadbhyaḥ
Ablativejālavataḥ jālavadbhyām jālavadbhyaḥ
Genitivejālavataḥ jālavatoḥ jālavatām
Locativejālavati jālavatoḥ jālavatsu

Compound jālavat -

Adverb -jālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria