Declension table of jālagavākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jālagavākṣaḥ | jālagavākṣau | jālagavākṣāḥ |
Vocative | jālagavākṣa | jālagavākṣau | jālagavākṣāḥ |
Accusative | jālagavākṣam | jālagavākṣau | jālagavākṣān |
Instrumental | jālagavākṣeṇa | jālagavākṣābhyām | jālagavākṣaiḥ |
Dative | jālagavākṣāya | jālagavākṣābhyām | jālagavākṣebhyaḥ |
Ablative | jālagavākṣāt | jālagavākṣābhyām | jālagavākṣebhyaḥ |
Genitive | jālagavākṣasya | jālagavākṣayoḥ | jālagavākṣāṇām |
Locative | jālagavākṣe | jālagavākṣayoḥ | jālagavākṣeṣu |