Declension table of ?jālabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativejālabhūṣaṇaḥ jālabhūṣaṇau jālabhūṣaṇāḥ
Vocativejālabhūṣaṇa jālabhūṣaṇau jālabhūṣaṇāḥ
Accusativejālabhūṣaṇam jālabhūṣaṇau jālabhūṣaṇān
Instrumentaljālabhūṣaṇena jālabhūṣaṇābhyām jālabhūṣaṇaiḥ jālabhūṣaṇebhiḥ
Dativejālabhūṣaṇāya jālabhūṣaṇābhyām jālabhūṣaṇebhyaḥ
Ablativejālabhūṣaṇāt jālabhūṣaṇābhyām jālabhūṣaṇebhyaḥ
Genitivejālabhūṣaṇasya jālabhūṣaṇayoḥ jālabhūṣaṇānām
Locativejālabhūṣaṇe jālabhūṣaṇayoḥ jālabhūṣaṇeṣu

Compound jālabhūṣaṇa -

Adverb -jālabhūṣaṇam -jālabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria