Declension table of ?jālabandha

Deva

MasculineSingularDualPlural
Nominativejālabandhaḥ jālabandhau jālabandhāḥ
Vocativejālabandha jālabandhau jālabandhāḥ
Accusativejālabandham jālabandhau jālabandhān
Instrumentaljālabandhena jālabandhābhyām jālabandhaiḥ jālabandhebhiḥ
Dativejālabandhāya jālabandhābhyām jālabandhebhyaḥ
Ablativejālabandhāt jālabandhābhyām jālabandhebhyaḥ
Genitivejālabandhasya jālabandhayoḥ jālabandhānām
Locativejālabandhe jālabandhayoḥ jālabandheṣu

Compound jālabandha -

Adverb -jālabandham -jālabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria