Declension table of ?jālabaddha

Deva

MasculineSingularDualPlural
Nominativejālabaddhaḥ jālabaddhau jālabaddhāḥ
Vocativejālabaddha jālabaddhau jālabaddhāḥ
Accusativejālabaddham jālabaddhau jālabaddhān
Instrumentaljālabaddhena jālabaddhābhyām jālabaddhaiḥ jālabaddhebhiḥ
Dativejālabaddhāya jālabaddhābhyām jālabaddhebhyaḥ
Ablativejālabaddhāt jālabaddhābhyām jālabaddhebhyaḥ
Genitivejālabaddhasya jālabaddhayoḥ jālabaddhānām
Locativejālabaddhe jālabaddhayoḥ jālabaddheṣu

Compound jālabaddha -

Adverb -jālabaddham -jālabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria