Declension table of ?jālāvanaddhā

Deva

FeminineSingularDualPlural
Nominativejālāvanaddhā jālāvanaddhe jālāvanaddhāḥ
Vocativejālāvanaddhe jālāvanaddhe jālāvanaddhāḥ
Accusativejālāvanaddhām jālāvanaddhe jālāvanaddhāḥ
Instrumentaljālāvanaddhayā jālāvanaddhābhyām jālāvanaddhābhiḥ
Dativejālāvanaddhāyai jālāvanaddhābhyām jālāvanaddhābhyaḥ
Ablativejālāvanaddhāyāḥ jālāvanaddhābhyām jālāvanaddhābhyaḥ
Genitivejālāvanaddhāyāḥ jālāvanaddhayoḥ jālāvanaddhānām
Locativejālāvanaddhāyām jālāvanaddhayoḥ jālāvanaddhāsu

Adverb -jālāvanaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria