Declension table of ?jālāvanaddha

Deva

MasculineSingularDualPlural
Nominativejālāvanaddhaḥ jālāvanaddhau jālāvanaddhāḥ
Vocativejālāvanaddha jālāvanaddhau jālāvanaddhāḥ
Accusativejālāvanaddham jālāvanaddhau jālāvanaddhān
Instrumentaljālāvanaddhena jālāvanaddhābhyām jālāvanaddhaiḥ jālāvanaddhebhiḥ
Dativejālāvanaddhāya jālāvanaddhābhyām jālāvanaddhebhyaḥ
Ablativejālāvanaddhāt jālāvanaddhābhyām jālāvanaddhebhyaḥ
Genitivejālāvanaddhasya jālāvanaddhayoḥ jālāvanaddhānām
Locativejālāvanaddhe jālāvanaddhayoḥ jālāvanaddheṣu

Compound jālāvanaddha -

Adverb -jālāvanaddham -jālāvanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria