Declension table of jālāvanaddhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jālāvanaddhaḥ | jālāvanaddhau | jālāvanaddhāḥ |
Vocative | jālāvanaddha | jālāvanaddhau | jālāvanaddhāḥ |
Accusative | jālāvanaddham | jālāvanaddhau | jālāvanaddhān |
Instrumental | jālāvanaddhena | jālāvanaddhābhyām | jālāvanaddhaiḥ |
Dative | jālāvanaddhāya | jālāvanaddhābhyām | jālāvanaddhebhyaḥ |
Ablative | jālāvanaddhāt | jālāvanaddhābhyām | jālāvanaddhebhyaḥ |
Genitive | jālāvanaddhasya | jālāvanaddhayoḥ | jālāvanaddhānām |
Locative | jālāvanaddhe | jālāvanaddhayoḥ | jālāvanaddheṣu |