Declension table of ?jālandharāyaṇakā

Deva

FeminineSingularDualPlural
Nominativejālandharāyaṇakā jālandharāyaṇake jālandharāyaṇakāḥ
Vocativejālandharāyaṇake jālandharāyaṇake jālandharāyaṇakāḥ
Accusativejālandharāyaṇakām jālandharāyaṇake jālandharāyaṇakāḥ
Instrumentaljālandharāyaṇakayā jālandharāyaṇakābhyām jālandharāyaṇakābhiḥ
Dativejālandharāyaṇakāyai jālandharāyaṇakābhyām jālandharāyaṇakābhyaḥ
Ablativejālandharāyaṇakāyāḥ jālandharāyaṇakābhyām jālandharāyaṇakābhyaḥ
Genitivejālandharāyaṇakāyāḥ jālandharāyaṇakayoḥ jālandharāyaṇakānām
Locativejālandharāyaṇakāyām jālandharāyaṇakayoḥ jālandharāyaṇakāsu

Adverb -jālandharāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria