Declension table of ?jālandharāyaṇaka

Deva

MasculineSingularDualPlural
Nominativejālandharāyaṇakaḥ jālandharāyaṇakau jālandharāyaṇakāḥ
Vocativejālandharāyaṇaka jālandharāyaṇakau jālandharāyaṇakāḥ
Accusativejālandharāyaṇakam jālandharāyaṇakau jālandharāyaṇakān
Instrumentaljālandharāyaṇakena jālandharāyaṇakābhyām jālandharāyaṇakaiḥ jālandharāyaṇakebhiḥ
Dativejālandharāyaṇakāya jālandharāyaṇakābhyām jālandharāyaṇakebhyaḥ
Ablativejālandharāyaṇakāt jālandharāyaṇakābhyām jālandharāyaṇakebhyaḥ
Genitivejālandharāyaṇakasya jālandharāyaṇakayoḥ jālandharāyaṇakānām
Locativejālandharāyaṇake jālandharāyaṇakayoḥ jālandharāyaṇakeṣu

Compound jālandharāyaṇaka -

Adverb -jālandharāyaṇakam -jālandharāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria