Declension table of ?jājin

Deva

MasculineSingularDualPlural
Nominativejājī jājinau jājinaḥ
Vocativejājin jājinau jājinaḥ
Accusativejājinam jājinau jājinaḥ
Instrumentaljājinā jājibhyām jājibhiḥ
Dativejājine jājibhyām jājibhyaḥ
Ablativejājinaḥ jājibhyām jājibhyaḥ
Genitivejājinaḥ jājinoḥ jājinām
Locativejājini jājinoḥ jājiṣu

Compound jāji -

Adverb -jāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria