Declension table of jājanāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jājanāgaḥ | jājanāgau | jājanāgāḥ |
Vocative | jājanāga | jājanāgau | jājanāgāḥ |
Accusative | jājanāgam | jājanāgau | jājanāgān |
Instrumental | jājanāgena | jājanāgābhyām | jājanāgaiḥ |
Dative | jājanāgāya | jājanāgābhyām | jājanāgebhyaḥ |
Ablative | jājanāgāt | jājanāgābhyām | jājanāgebhyaḥ |
Genitive | jājanāgasya | jājanāgayoḥ | jājanāgānām |
Locative | jājanāge | jājanāgayoḥ | jājanāgeṣu |