Declension table of ?jājanāga

Deva

MasculineSingularDualPlural
Nominativejājanāgaḥ jājanāgau jājanāgāḥ
Vocativejājanāga jājanāgau jājanāgāḥ
Accusativejājanāgam jājanāgau jājanāgān
Instrumentaljājanāgena jājanāgābhyām jājanāgaiḥ jājanāgebhiḥ
Dativejājanāgāya jājanāgābhyām jājanāgebhyaḥ
Ablativejājanāgāt jājanāgābhyām jājanāgebhyaḥ
Genitivejājanāgasya jājanāgayoḥ jājanāgānām
Locativejājanāge jājanāgayoḥ jājanāgeṣu

Compound jājanāga -

Adverb -jājanāgam -jājanāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria