Declension table of ?jāhuṣa

Deva

MasculineSingularDualPlural
Nominativejāhuṣaḥ jāhuṣau jāhuṣāḥ
Vocativejāhuṣa jāhuṣau jāhuṣāḥ
Accusativejāhuṣam jāhuṣau jāhuṣān
Instrumentaljāhuṣeṇa jāhuṣābhyām jāhuṣaiḥ jāhuṣebhiḥ
Dativejāhuṣāya jāhuṣābhyām jāhuṣebhyaḥ
Ablativejāhuṣāt jāhuṣābhyām jāhuṣebhyaḥ
Genitivejāhuṣasya jāhuṣayoḥ jāhuṣāṇām
Locativejāhuṣe jāhuṣayoḥ jāhuṣeṣu

Compound jāhuṣa -

Adverb -jāhuṣam -jāhuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria