Declension table of jāhnavīya

Deva

MasculineSingularDualPlural
Nominativejāhnavīyaḥ jāhnavīyau jāhnavīyāḥ
Vocativejāhnavīya jāhnavīyau jāhnavīyāḥ
Accusativejāhnavīyam jāhnavīyau jāhnavīyān
Instrumentaljāhnavīyena jāhnavīyābhyām jāhnavīyaiḥ
Dativejāhnavīyāya jāhnavīyābhyām jāhnavīyebhyaḥ
Ablativejāhnavīyāt jāhnavīyābhyām jāhnavīyebhyaḥ
Genitivejāhnavīyasya jāhnavīyayoḥ jāhnavīyānām
Locativejāhnavīye jāhnavīyayoḥ jāhnavīyeṣu

Compound jāhnavīya -

Adverb -jāhnavīyam -jāhnavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria