Declension table of ?jāguḍa

Deva

MasculineSingularDualPlural
Nominativejāguḍaḥ jāguḍau jāguḍāḥ
Vocativejāguḍa jāguḍau jāguḍāḥ
Accusativejāguḍam jāguḍau jāguḍān
Instrumentaljāguḍena jāguḍābhyām jāguḍaiḥ jāguḍebhiḥ
Dativejāguḍāya jāguḍābhyām jāguḍebhyaḥ
Ablativejāguḍāt jāguḍābhyām jāguḍebhyaḥ
Genitivejāguḍasya jāguḍayoḥ jāguḍānām
Locativejāguḍe jāguḍayoḥ jāguḍeṣu

Compound jāguḍa -

Adverb -jāguḍam -jāguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria