Declension table of jāgratprapañca

Deva

MasculineSingularDualPlural
Nominativejāgratprapañcaḥ jāgratprapañcau jāgratprapañcāḥ
Vocativejāgratprapañca jāgratprapañcau jāgratprapañcāḥ
Accusativejāgratprapañcam jāgratprapañcau jāgratprapañcān
Instrumentaljāgratprapañcena jāgratprapañcābhyām jāgratprapañcaiḥ
Dativejāgratprapañcāya jāgratprapañcābhyām jāgratprapañcebhyaḥ
Ablativejāgratprapañcāt jāgratprapañcābhyām jāgratprapañcebhyaḥ
Genitivejāgratprapañcasya jāgratprapañcayoḥ jāgratprapañcānām
Locativejāgratprapañce jāgratprapañcayoḥ jāgratprapañceṣu

Compound jāgratprapañca -

Adverb -jāgratprapañcam -jāgratprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria