Declension table of ?jāgranmiśrā

Deva

FeminineSingularDualPlural
Nominativejāgranmiśrā jāgranmiśre jāgranmiśrāḥ
Vocativejāgranmiśre jāgranmiśre jāgranmiśrāḥ
Accusativejāgranmiśrām jāgranmiśre jāgranmiśrāḥ
Instrumentaljāgranmiśrayā jāgranmiśrābhyām jāgranmiśrābhiḥ
Dativejāgranmiśrāyai jāgranmiśrābhyām jāgranmiśrābhyaḥ
Ablativejāgranmiśrāyāḥ jāgranmiśrābhyām jāgranmiśrābhyaḥ
Genitivejāgranmiśrāyāḥ jāgranmiśrayoḥ jāgranmiśrāṇām
Locativejāgranmiśrāyām jāgranmiśrayoḥ jāgranmiśrāsu

Adverb -jāgranmiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria