Declension table of jāgranmiśraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgranmiśram | jāgranmiśre | jāgranmiśrāṇi |
Vocative | jāgranmiśra | jāgranmiśre | jāgranmiśrāṇi |
Accusative | jāgranmiśram | jāgranmiśre | jāgranmiśrāṇi |
Instrumental | jāgranmiśreṇa | jāgranmiśrābhyām | jāgranmiśraiḥ |
Dative | jāgranmiśrāya | jāgranmiśrābhyām | jāgranmiśrebhyaḥ |
Ablative | jāgranmiśrāt | jāgranmiśrābhyām | jāgranmiśrebhyaḥ |
Genitive | jāgranmiśrasya | jāgranmiśrayoḥ | jāgranmiśrāṇām |
Locative | jāgranmiśre | jāgranmiśrayoḥ | jāgranmiśreṣu |