Declension table of ?jāgranmiśra

Deva

MasculineSingularDualPlural
Nominativejāgranmiśraḥ jāgranmiśrau jāgranmiśrāḥ
Vocativejāgranmiśra jāgranmiśrau jāgranmiśrāḥ
Accusativejāgranmiśram jāgranmiśrau jāgranmiśrān
Instrumentaljāgranmiśreṇa jāgranmiśrābhyām jāgranmiśraiḥ jāgranmiśrebhiḥ
Dativejāgranmiśrāya jāgranmiśrābhyām jāgranmiśrebhyaḥ
Ablativejāgranmiśrāt jāgranmiśrābhyām jāgranmiśrebhyaḥ
Genitivejāgranmiśrasya jāgranmiśrayoḥ jāgranmiśrāṇām
Locativejāgranmiśre jāgranmiśrayoḥ jāgranmiśreṣu

Compound jāgranmiśra -

Adverb -jāgranmiśram -jāgranmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria