Declension table of ?jāgraddaśā

Deva

FeminineSingularDualPlural
Nominativejāgraddaśā jāgraddaśe jāgraddaśāḥ
Vocativejāgraddaśe jāgraddaśe jāgraddaśāḥ
Accusativejāgraddaśām jāgraddaśe jāgraddaśāḥ
Instrumentaljāgraddaśayā jāgraddaśābhyām jāgraddaśābhiḥ
Dativejāgraddaśāyai jāgraddaśābhyām jāgraddaśābhyaḥ
Ablativejāgraddaśāyāḥ jāgraddaśābhyām jāgraddaśābhyaḥ
Genitivejāgraddaśāyāḥ jāgraddaśayoḥ jāgraddaśānām
Locativejāgraddaśāyām jāgraddaśayoḥ jāgraddaśāsu

Adverb -jāgraddaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria