Declension table of ?jāghanīguda

Deva

NeuterSingularDualPlural
Nominativejāghanīgudam jāghanīgude jāghanīgudāni
Vocativejāghanīguda jāghanīgude jāghanīgudāni
Accusativejāghanīgudam jāghanīgude jāghanīgudāni
Instrumentaljāghanīgudena jāghanīgudābhyām jāghanīgudaiḥ
Dativejāghanīgudāya jāghanīgudābhyām jāghanīgudebhyaḥ
Ablativejāghanīgudāt jāghanīgudābhyām jāghanīgudebhyaḥ
Genitivejāghanīgudasya jāghanīgudayoḥ jāghanīgudānām
Locativejāghanīgude jāghanīgudayoḥ jāghanīgudeṣu

Compound jāghanīguda -

Adverb -jāghanīgudam -jāghanīgudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria