Declension table of ?jāghanī

Deva

FeminineSingularDualPlural
Nominativejāghanī jāghanyau jāghanyaḥ
Vocativejāghani jāghanyau jāghanyaḥ
Accusativejāghanīm jāghanyau jāghanīḥ
Instrumentaljāghanyā jāghanībhyām jāghanībhiḥ
Dativejāghanyai jāghanībhyām jāghanībhyaḥ
Ablativejāghanyāḥ jāghanībhyām jāghanībhyaḥ
Genitivejāghanyāḥ jāghanyoḥ jāghanīnām
Locativejāghanyām jāghanyoḥ jāghanīṣu

Compound jāghani - jāghanī -

Adverb -jāghani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria