Declension table of ?jāgata

Deva

MasculineSingularDualPlural
Nominativejāgataḥ jāgatau jāgatāḥ
Vocativejāgata jāgatau jāgatāḥ
Accusativejāgatam jāgatau jāgatān
Instrumentaljāgatena jāgatābhyām jāgataiḥ jāgatebhiḥ
Dativejāgatāya jāgatābhyām jāgatebhyaḥ
Ablativejāgatāt jāgatābhyām jāgatebhyaḥ
Genitivejāgatasya jāgatayoḥ jāgatānām
Locativejāgate jāgatayoḥ jāgateṣu

Compound jāgata -

Adverb -jāgatam -jāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria