Declension table of ?jāgartavya

Deva

NeuterSingularDualPlural
Nominativejāgartavyam jāgartavye jāgartavyāni
Vocativejāgartavya jāgartavye jāgartavyāni
Accusativejāgartavyam jāgartavye jāgartavyāni
Instrumentaljāgartavyena jāgartavyābhyām jāgartavyaiḥ
Dativejāgartavyāya jāgartavyābhyām jāgartavyebhyaḥ
Ablativejāgartavyāt jāgartavyābhyām jāgartavyebhyaḥ
Genitivejāgartavyasya jāgartavyayoḥ jāgartavyānām
Locativejāgartavye jāgartavyayoḥ jāgartavyeṣu

Compound jāgartavya -

Adverb -jāgartavyam -jāgartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria