Declension table of ?jāgarotsava

Deva

MasculineSingularDualPlural
Nominativejāgarotsavaḥ jāgarotsavau jāgarotsavāḥ
Vocativejāgarotsava jāgarotsavau jāgarotsavāḥ
Accusativejāgarotsavam jāgarotsavau jāgarotsavān
Instrumentaljāgarotsavena jāgarotsavābhyām jāgarotsavaiḥ jāgarotsavebhiḥ
Dativejāgarotsavāya jāgarotsavābhyām jāgarotsavebhyaḥ
Ablativejāgarotsavāt jāgarotsavābhyām jāgarotsavebhyaḥ
Genitivejāgarotsavasya jāgarotsavayoḥ jāgarotsavānām
Locativejāgarotsave jāgarotsavayoḥ jāgarotsaveṣu

Compound jāgarotsava -

Adverb -jāgarotsavam -jāgarotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria