Declension table of ?jāgaritasthānā

Deva

FeminineSingularDualPlural
Nominativejāgaritasthānā jāgaritasthāne jāgaritasthānāḥ
Vocativejāgaritasthāne jāgaritasthāne jāgaritasthānāḥ
Accusativejāgaritasthānām jāgaritasthāne jāgaritasthānāḥ
Instrumentaljāgaritasthānayā jāgaritasthānābhyām jāgaritasthānābhiḥ
Dativejāgaritasthānāyai jāgaritasthānābhyām jāgaritasthānābhyaḥ
Ablativejāgaritasthānāyāḥ jāgaritasthānābhyām jāgaritasthānābhyaḥ
Genitivejāgaritasthānāyāḥ jāgaritasthānayoḥ jāgaritasthānānām
Locativejāgaritasthānāyām jāgaritasthānayoḥ jāgaritasthānāsu

Adverb -jāgaritasthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria